B 703-13 Revantapūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 703/13
Title: Revantapūjāvidhi
Dimensions: 20 x 9 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2127
Remarks:
Reel No. B 703-13 Inventory No. 50952
Title Revantapūjāvidhisaṅgraha
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State complete
Size 20.0 x 9.0 cm
Folios 13
Lines per Folio 15
Scribe Jitāmitra Malla
Date of Copying SAM (NS) 798
Place of Copying Bhaktapur
King Jitāmitra Malla
Place of Deposit NAK
Accession No. 1/1696/2127
Manuscript Features
The following are double exposures
exps. 3/4 and 6/7
Excerpts
Beginning
❖ oṃ namo revantāya ||
tāya po(2)tāsa, jā pū mālakva boya || (3)
tritatvana nosiya ||
laṃkha(4) kuśa kāyāva saṃkalpa ||
adyetyādi, amuka go(5)tra amukanāmāhaṃ, yathā(6) kāmanayā rājopacārai re(7)vantapūjākarmma kariṣye (8) || ||
sūryyārghaḥ || guru nama(9)skāra || (exp. 8 left1–9 )
«Middle:»
iti re(12)vantapūjāvidhiḥ || || || (exp. 3 right 1–12)
saṃvat 797, vaiśākha śu(14)kla, daśamī, budhavārakuhnu (exp. 5 left 1) śrīśrījitāmitra malla ma(2)hārājādhirāja aśvaśā(3)stranipuṇa tad ājñayā, śrī(4)candraśekhara, o[[sa]]ra yā(5)ṅā upādhyāna colā || śubhaṃ || (exp. 4 right 13–15 left 5)
End
cupe pūjā || (8)
paśusaṃskāratarppaṇa || || (9)
samaya, tarppaṇa || dakṣiṇā || (10) astraṇa visarjjana ||
caṇḍa (11) pūjā || || svāna kvakāya || (12) sākṣī thāya || (exp. 15 left 7–12)
Colophon
iti reva(13)nta yathopacālapūjāpaddha(14)tiḥ samāptā ||
likhitaṃ (right1) śrīśrījayajitāmitra ma(2)llavarmmāhaṃ ||
samvat 798 (3) māgha śudi dvādaśi bṛha(4)pativāla likhitaṃ saṃpū(5)rṇṇa || ||
śrī 3 revanta prīnā(6)tu || ||
śubham astu sarvvadā || (exp. 15 left 12–right 6)
«Full transcript of the appended Aśvakarṇajāpamantra:»
salāyā karṇṇajāpamantra || (8)
smara gandharvvarāja tvaṃ, śu(9)dhavacanaṃ
mamā gandharvvakula(10)ja svīhi, mātūḥ kulavidū(11)ṣakaḥ ||
dvijānāṃ satyavākyā(12)nāṃ,
somasya gaḍurusya vāru(13)drasya varuṇasyaiva,
pavanasya(14) valanavā hutāsanasya
dīptyā(15) (exp. 16 left 1) ca, smara jātituṅgama |
smara rā(2)jendraputraskaṃ, satyavākyam a(3)nusmara ||
smarata vāruṇī(4)kanyāṃ, smara tvaṃ kaistubhaṃ ma(5)ṇiṃ |
kṣīrode sāgare caiva, ma(6)dhyamāna surāsuraiḥ ||
tatra(7) jātosi gandharvvanāmnā uccai(8)ḥśravā hariḥ |
tatra devakule(9) jātaḥ svakulaṃ pratipālaya || (10)
kule jātaskṛmaśvānāṃ, mitraṃ (11) saṃbhava śāśvataṃ |
vaśyaśi mitra(12)svama tac ca, sarvvasarvvatra sarvvathā(13) ||
yathāhaṃ sarvvabhūtānāṃ, tathā māṃ (14) pratipālaya |
akṣayām avyayā(right 1)ñ capi āhave siddhim āvaha || (2)
thvate mantra sarā kaṇṇajāpa || (exp. 15 right 7–16right 2)
Microfilm Details
Reel No. B 703/13
Date of Filming 09–09–1973
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks = B 527/14
Catalogued by KT/RS
Date 24–03–2009
Bibliography