B 703-13 Revantapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 703/13
Title: Revantapūjāvidhi
Dimensions: 20 x 9 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2127
Remarks:


Reel No. B 703-13 Inventory No. 50952

Title Revantapūjāvidhisaṅgraha

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 20.0 x 9.0 cm

Folios 13

Lines per Folio 15

Scribe Jitāmitra Malla

Date of Copying SAM (NS) 798

Place of Copying Bhaktapur

King Jitāmitra Malla

Place of Deposit NAK

Accession No. 1/1696/2127

Manuscript Features

The following are double exposures

exps. 3/4 and 6/7

Excerpts

Beginning

❖ oṃ namo revantāya ||

tāya po(2)tāsa, jā pū mālakva boya || (3)

tritatvana nosiya ||

laṃkha(4) kuśa kāyāva saṃkalpa ||

adyetyādi, amuka go(5)tra amukanāmāhaṃ, yathā(6) kāmanayā rājopacārai re(7)vantapūjākarmma kariṣye (8) || ||

sūryyārghaḥ || guru nama(9)skāra || (exp. 8 left1–9 )

«Middle:»

iti re(12)vantapūjāvidhiḥ || || || (exp. 3 right 1–12)

saṃvat 797, vaiśākha śu(14)kla, daśamī, budhavārakuhnu (exp. 5 left 1) śrīśrījitāmitra malla ma(2)hārājādhirāja aśvaśā(3)stranipuṇa tad ājñayā, śrī(4)candraśekhara, o[[sa]]ra yā(5)ṅā upādhyāna colā || śubhaṃ || (exp. 4 right 13–15 left 5)

End

cupe pūjā || (8)

paśusaṃskāratarppaṇa || || (9)

samaya, tarppaṇa || dakṣiṇā || (10) astraṇa visarjjana ||

caṇḍa (11) pūjā || || svāna kvakāya || (12) sākṣī thāya || (exp. 15 left 7–12)

Colophon

iti reva(13)nta yathopacālapūjāpaddha(14)tiḥ samāptā ||

likhitaṃ (right1) śrīśrījayajitāmitra ma(2)llavarmmāhaṃ ||

samvat 798 (3) māgha śudi dvādaśi bṛha(4)pativāla likhitaṃ saṃpū(5)rṇṇa || ||

śrī 3 revanta prīnā(6)tu || ||

śubham astu sarvvadā || (exp. 15 left 12–right 6)

«Full transcript of the appended Aśvakarṇajāpamantra

salāyā karṇṇajāpamantra || (8)

smara gandharvvarāja tvaṃ, śu(9)dhavacanaṃ

mamā gandharvvakula(10)ja svīhi, mātūḥ kulavidū(11)ṣakaḥ ||

dvijānāṃ satyavākyā(12)nāṃ,

somasya gaḍurusya vāru(13)drasya varuṇasyaiva,

pavanasya(14) valanavā hutāsanasya

dīptyā(15) (exp. 16 left 1) ca, smara jātituṅgama |

smara rā(2)jendraputraskaṃ, satyavākyam a(3)nusmara ||

smarata vāruṇī(4)kanyāṃ, smara tvaṃ kaistubhaṃ ma(5)ṇiṃ |

kṣīrode sāgare caiva, ma(6)dhyamāna surāsuraiḥ ||

tatra(7) jātosi gandharvvanāmnā uccai(8)ḥśravā hariḥ |

tatra devakule(9) jātaḥ svakulaṃ pratipālaya || (10)

kule jātaskṛmaśvānāṃ, mitraṃ (11) saṃbhava śāśvataṃ |

vaśyaśi mitra(12)svama tac ca, sarvvasarvvatra sarvvathā(13) ||

yathāhaṃ sarvvabhūtānāṃ, tathā māṃ (14) pratipālaya |

akṣayām avyayā(right 1)ñ capi āhave siddhim āvaha || (2)

thvate mantra sarā kaṇṇajāpa || (exp. 15 right 7–16right 2)

Microfilm Details

Reel No. B 703/13

Date of Filming 09–09–1973

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks = B 527/14

Catalogued by KT/RS

Date 24–03–2009

Bibliography